Declension table of ?bhaṇṭayitavyā

Deva

FeminineSingularDualPlural
Nominativebhaṇṭayitavyā bhaṇṭayitavye bhaṇṭayitavyāḥ
Vocativebhaṇṭayitavye bhaṇṭayitavye bhaṇṭayitavyāḥ
Accusativebhaṇṭayitavyām bhaṇṭayitavye bhaṇṭayitavyāḥ
Instrumentalbhaṇṭayitavyayā bhaṇṭayitavyābhyām bhaṇṭayitavyābhiḥ
Dativebhaṇṭayitavyāyai bhaṇṭayitavyābhyām bhaṇṭayitavyābhyaḥ
Ablativebhaṇṭayitavyāyāḥ bhaṇṭayitavyābhyām bhaṇṭayitavyābhyaḥ
Genitivebhaṇṭayitavyāyāḥ bhaṇṭayitavyayoḥ bhaṇṭayitavyānām
Locativebhaṇṭayitavyāyām bhaṇṭayitavyayoḥ bhaṇṭayitavyāsu

Adverb -bhaṇṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria