Declension table of ?bhaṇṭayitavya

Deva

NeuterSingularDualPlural
Nominativebhaṇṭayitavyam bhaṇṭayitavye bhaṇṭayitavyāni
Vocativebhaṇṭayitavya bhaṇṭayitavye bhaṇṭayitavyāni
Accusativebhaṇṭayitavyam bhaṇṭayitavye bhaṇṭayitavyāni
Instrumentalbhaṇṭayitavyena bhaṇṭayitavyābhyām bhaṇṭayitavyaiḥ
Dativebhaṇṭayitavyāya bhaṇṭayitavyābhyām bhaṇṭayitavyebhyaḥ
Ablativebhaṇṭayitavyāt bhaṇṭayitavyābhyām bhaṇṭayitavyebhyaḥ
Genitivebhaṇṭayitavyasya bhaṇṭayitavyayoḥ bhaṇṭayitavyānām
Locativebhaṇṭayitavye bhaṇṭayitavyayoḥ bhaṇṭayitavyeṣu

Compound bhaṇṭayitavya -

Adverb -bhaṇṭayitavyam -bhaṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria