Declension table of ?bhaṇṭayamāna

Deva

MasculineSingularDualPlural
Nominativebhaṇṭayamānaḥ bhaṇṭayamānau bhaṇṭayamānāḥ
Vocativebhaṇṭayamāna bhaṇṭayamānau bhaṇṭayamānāḥ
Accusativebhaṇṭayamānam bhaṇṭayamānau bhaṇṭayamānān
Instrumentalbhaṇṭayamānena bhaṇṭayamānābhyām bhaṇṭayamānaiḥ bhaṇṭayamānebhiḥ
Dativebhaṇṭayamānāya bhaṇṭayamānābhyām bhaṇṭayamānebhyaḥ
Ablativebhaṇṭayamānāt bhaṇṭayamānābhyām bhaṇṭayamānebhyaḥ
Genitivebhaṇṭayamānasya bhaṇṭayamānayoḥ bhaṇṭayamānānām
Locativebhaṇṭayamāne bhaṇṭayamānayoḥ bhaṇṭayamāneṣu

Compound bhaṇṭayamāna -

Adverb -bhaṇṭayamānam -bhaṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria