Declension table of ?bhaṇṭayitavya

Deva

MasculineSingularDualPlural
Nominativebhaṇṭayitavyaḥ bhaṇṭayitavyau bhaṇṭayitavyāḥ
Vocativebhaṇṭayitavya bhaṇṭayitavyau bhaṇṭayitavyāḥ
Accusativebhaṇṭayitavyam bhaṇṭayitavyau bhaṇṭayitavyān
Instrumentalbhaṇṭayitavyena bhaṇṭayitavyābhyām bhaṇṭayitavyaiḥ bhaṇṭayitavyebhiḥ
Dativebhaṇṭayitavyāya bhaṇṭayitavyābhyām bhaṇṭayitavyebhyaḥ
Ablativebhaṇṭayitavyāt bhaṇṭayitavyābhyām bhaṇṭayitavyebhyaḥ
Genitivebhaṇṭayitavyasya bhaṇṭayitavyayoḥ bhaṇṭayitavyānām
Locativebhaṇṭayitavye bhaṇṭayitavyayoḥ bhaṇṭayitavyeṣu

Compound bhaṇṭayitavya -

Adverb -bhaṇṭayitavyam -bhaṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria