Declension table of ?bhaṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativebhaṇṭitavatī bhaṇṭitavatyau bhaṇṭitavatyaḥ
Vocativebhaṇṭitavati bhaṇṭitavatyau bhaṇṭitavatyaḥ
Accusativebhaṇṭitavatīm bhaṇṭitavatyau bhaṇṭitavatīḥ
Instrumentalbhaṇṭitavatyā bhaṇṭitavatībhyām bhaṇṭitavatībhiḥ
Dativebhaṇṭitavatyai bhaṇṭitavatībhyām bhaṇṭitavatībhyaḥ
Ablativebhaṇṭitavatyāḥ bhaṇṭitavatībhyām bhaṇṭitavatībhyaḥ
Genitivebhaṇṭitavatyāḥ bhaṇṭitavatyoḥ bhaṇṭitavatīnām
Locativebhaṇṭitavatyām bhaṇṭitavatyoḥ bhaṇṭitavatīṣu

Compound bhaṇṭitavati - bhaṇṭitavatī -

Adverb -bhaṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria