Conjugation tables of ?bhṛś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhṛśāmi bhṛśāvaḥ bhṛśāmaḥ
Secondbhṛśasi bhṛśathaḥ bhṛśatha
Thirdbhṛśati bhṛśataḥ bhṛśanti


MiddleSingularDualPlural
Firstbhṛśe bhṛśāvahe bhṛśāmahe
Secondbhṛśase bhṛśethe bhṛśadhve
Thirdbhṛśate bhṛśete bhṛśante


PassiveSingularDualPlural
Firstbhṛśye bhṛśyāvahe bhṛśyāmahe
Secondbhṛśyase bhṛśyethe bhṛśyadhve
Thirdbhṛśyate bhṛśyete bhṛśyante


Imperfect

ActiveSingularDualPlural
Firstabhṛśam abhṛśāva abhṛśāma
Secondabhṛśaḥ abhṛśatam abhṛśata
Thirdabhṛśat abhṛśatām abhṛśan


MiddleSingularDualPlural
Firstabhṛśe abhṛśāvahi abhṛśāmahi
Secondabhṛśathāḥ abhṛśethām abhṛśadhvam
Thirdabhṛśata abhṛśetām abhṛśanta


PassiveSingularDualPlural
Firstabhṛśye abhṛśyāvahi abhṛśyāmahi
Secondabhṛśyathāḥ abhṛśyethām abhṛśyadhvam
Thirdabhṛśyata abhṛśyetām abhṛśyanta


Optative

ActiveSingularDualPlural
Firstbhṛśeyam bhṛśeva bhṛśema
Secondbhṛśeḥ bhṛśetam bhṛśeta
Thirdbhṛśet bhṛśetām bhṛśeyuḥ


MiddleSingularDualPlural
Firstbhṛśeya bhṛśevahi bhṛśemahi
Secondbhṛśethāḥ bhṛśeyāthām bhṛśedhvam
Thirdbhṛśeta bhṛśeyātām bhṛśeran


PassiveSingularDualPlural
Firstbhṛśyeya bhṛśyevahi bhṛśyemahi
Secondbhṛśyethāḥ bhṛśyeyāthām bhṛśyedhvam
Thirdbhṛśyeta bhṛśyeyātām bhṛśyeran


Imperative

ActiveSingularDualPlural
Firstbhṛśāni bhṛśāva bhṛśāma
Secondbhṛśa bhṛśatam bhṛśata
Thirdbhṛśatu bhṛśatām bhṛśantu


MiddleSingularDualPlural
Firstbhṛśai bhṛśāvahai bhṛśāmahai
Secondbhṛśasva bhṛśethām bhṛśadhvam
Thirdbhṛśatām bhṛśetām bhṛśantām


PassiveSingularDualPlural
Firstbhṛśyai bhṛśyāvahai bhṛśyāmahai
Secondbhṛśyasva bhṛśyethām bhṛśyadhvam
Thirdbhṛśyatām bhṛśyetām bhṛśyantām


Future

ActiveSingularDualPlural
Firstbharśiṣyāmi bharśiṣyāvaḥ bharśiṣyāmaḥ
Secondbharśiṣyasi bharśiṣyathaḥ bharśiṣyatha
Thirdbharśiṣyati bharśiṣyataḥ bharśiṣyanti


MiddleSingularDualPlural
Firstbharśiṣye bharśiṣyāvahe bharśiṣyāmahe
Secondbharśiṣyase bharśiṣyethe bharśiṣyadhve
Thirdbharśiṣyate bharśiṣyete bharśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbharśitāsmi bharśitāsvaḥ bharśitāsmaḥ
Secondbharśitāsi bharśitāsthaḥ bharśitāstha
Thirdbharśitā bharśitārau bharśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabharśa babhṛśiva babhṛśima
Secondbabharśitha babhṛśathuḥ babhṛśa
Thirdbabharśa babhṛśatuḥ babhṛśuḥ


MiddleSingularDualPlural
Firstbabhṛśe babhṛśivahe babhṛśimahe
Secondbabhṛśiṣe babhṛśāthe babhṛśidhve
Thirdbabhṛśe babhṛśāte babhṛśire


Benedictive

ActiveSingularDualPlural
Firstbhṛśyāsam bhṛśyāsva bhṛśyāsma
Secondbhṛśyāḥ bhṛśyāstam bhṛśyāsta
Thirdbhṛśyāt bhṛśyāstām bhṛśyāsuḥ

Participles

Past Passive Participle
bhṛṣṭa m. n. bhṛṣṭā f.

Past Active Participle
bhṛṣṭavat m. n. bhṛṣṭavatī f.

Present Active Participle
bhṛśat m. n. bhṛśantī f.

Present Middle Participle
bhṛśamāna m. n. bhṛśamānā f.

Present Passive Participle
bhṛśyamāna m. n. bhṛśyamānā f.

Future Active Participle
bharśiṣyat m. n. bharśiṣyantī f.

Future Middle Participle
bharśiṣyamāṇa m. n. bharśiṣyamāṇā f.

Future Passive Participle
bharśitavya m. n. bharśitavyā f.

Future Passive Participle
bhṛśya m. n. bhṛśyā f.

Future Passive Participle
bharśanīya m. n. bharśanīyā f.

Perfect Active Participle
babhṛśvas m. n. babhṛśuṣī f.

Perfect Middle Participle
babhṛśāna m. n. babhṛśānā f.

Indeclinable forms

Infinitive
bharśitum

Absolutive
bhṛṣṭvā

Absolutive
-bhṛśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria