तिङन्तावली ?भृश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभृशति भृशतः भृशन्ति
मध्यमभृशसि भृशथः भृशथ
उत्तमभृशामि भृशावः भृशामः


आत्मनेपदेएकद्विबहु
प्रथमभृशते भृशेते भृशन्ते
मध्यमभृशसे भृशेथे भृशध्वे
उत्तमभृशे भृशावहे भृशामहे


कर्मणिएकद्विबहु
प्रथमभृश्यते भृश्येते भृश्यन्ते
मध्यमभृश्यसे भृश्येथे भृश्यध्वे
उत्तमभृश्ये भृश्यावहे भृश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभृशत् अभृशताम् अभृशन्
मध्यमअभृशः अभृशतम् अभृशत
उत्तमअभृशम् अभृशाव अभृशाम


आत्मनेपदेएकद्विबहु
प्रथमअभृशत अभृशेताम् अभृशन्त
मध्यमअभृशथाः अभृशेथाम् अभृशध्वम्
उत्तमअभृशे अभृशावहि अभृशामहि


कर्मणिएकद्विबहु
प्रथमअभृश्यत अभृश्येताम् अभृश्यन्त
मध्यमअभृश्यथाः अभृश्येथाम् अभृश्यध्वम्
उत्तमअभृश्ये अभृश्यावहि अभृश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभृशेत् भृशेताम् भृशेयुः
मध्यमभृशेः भृशेतम् भृशेत
उत्तमभृशेयम् भृशेव भृशेम


आत्मनेपदेएकद्विबहु
प्रथमभृशेत भृशेयाताम् भृशेरन्
मध्यमभृशेथाः भृशेयाथाम् भृशेध्वम्
उत्तमभृशेय भृशेवहि भृशेमहि


कर्मणिएकद्विबहु
प्रथमभृश्येत भृश्येयाताम् भृश्येरन्
मध्यमभृश्येथाः भृश्येयाथाम् भृश्येध्वम्
उत्तमभृश्येय भृश्येवहि भृश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभृशतु भृशताम् भृशन्तु
मध्यमभृश भृशतम् भृशत
उत्तमभृशानि भृशाव भृशाम


आत्मनेपदेएकद्विबहु
प्रथमभृशताम् भृशेताम् भृशन्ताम्
मध्यमभृशस्व भृशेथाम् भृशध्वम्
उत्तमभृशै भृशावहै भृशामहै


कर्मणिएकद्विबहु
प्रथमभृश्यताम् भृश्येताम् भृश्यन्ताम्
मध्यमभृश्यस्व भृश्येथाम् भृश्यध्वम्
उत्तमभृश्यै भृश्यावहै भृश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभर्शिष्यति भर्शिष्यतः भर्शिष्यन्ति
मध्यमभर्शिष्यसि भर्शिष्यथः भर्शिष्यथ
उत्तमभर्शिष्यामि भर्शिष्यावः भर्शिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभर्शिष्यते भर्शिष्येते भर्शिष्यन्ते
मध्यमभर्शिष्यसे भर्शिष्येथे भर्शिष्यध्वे
उत्तमभर्शिष्ये भर्शिष्यावहे भर्शिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभर्शिता भर्शितारौ भर्शितारः
मध्यमभर्शितासि भर्शितास्थः भर्शितास्थ
उत्तमभर्शितास्मि भर्शितास्वः भर्शितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबभर्श बभृशतुः बभृशुः
मध्यमबभर्शिथ बभृशथुः बभृश
उत्तमबभर्श बभृशिव बभृशिम


आत्मनेपदेएकद्विबहु
प्रथमबभृशे बभृशाते बभृशिरे
मध्यमबभृशिषे बभृशाथे बभृशिध्वे
उत्तमबभृशे बभृशिवहे बभृशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमभृश्यात् भृश्यास्ताम् भृश्यासुः
मध्यमभृश्याः भृश्यास्तम् भृश्यास्त
उत्तमभृश्यासम् भृश्यास्व भृश्यास्म

कृदन्त

क्त
भृष्ट m. n. भृष्टा f.

क्तवतु
भृष्टवत् m. n. भृष्टवती f.

शतृ
भृशत् m. n. भृशन्ती f.

शानच्
भृशमान m. n. भृशमाना f.

शानच् कर्मणि
भृश्यमान m. n. भृश्यमाना f.

लुडादेश पर
भर्शिष्यत् m. n. भर्शिष्यन्ती f.

लुडादेश आत्म
भर्शिष्यमाण m. n. भर्शिष्यमाणा f.

तव्य
भर्शितव्य m. n. भर्शितव्या f.

यत्
भृश्य m. n. भृश्या f.

अनीयर्
भर्शनीय m. n. भर्शनीया f.

लिडादेश पर
बभृश्वस् m. n. बभृशुषी f.

लिडादेश आत्म
बभृशान m. n. बभृशाना f.

अव्यय

तुमुन्
भर्शितुम्

क्त्वा
भृष्ट्वा

ल्यप्
॰भृश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria