Declension table of ?bhṛśyamāna

Deva

MasculineSingularDualPlural
Nominativebhṛśyamānaḥ bhṛśyamānau bhṛśyamānāḥ
Vocativebhṛśyamāna bhṛśyamānau bhṛśyamānāḥ
Accusativebhṛśyamānam bhṛśyamānau bhṛśyamānān
Instrumentalbhṛśyamānena bhṛśyamānābhyām bhṛśyamānaiḥ bhṛśyamānebhiḥ
Dativebhṛśyamānāya bhṛśyamānābhyām bhṛśyamānebhyaḥ
Ablativebhṛśyamānāt bhṛśyamānābhyām bhṛśyamānebhyaḥ
Genitivebhṛśyamānasya bhṛśyamānayoḥ bhṛśyamānānām
Locativebhṛśyamāne bhṛśyamānayoḥ bhṛśyamāneṣu

Compound bhṛśyamāna -

Adverb -bhṛśyamānam -bhṛśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria