Declension table of ?bharśanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bharśanīyaḥ | bharśanīyau | bharśanīyāḥ |
Vocative | bharśanīya | bharśanīyau | bharśanīyāḥ |
Accusative | bharśanīyam | bharśanīyau | bharśanīyān |
Instrumental | bharśanīyena | bharśanīyābhyām | bharśanīyaiḥ bharśanīyebhiḥ |
Dative | bharśanīyāya | bharśanīyābhyām | bharśanīyebhyaḥ |
Ablative | bharśanīyāt | bharśanīyābhyām | bharśanīyebhyaḥ |
Genitive | bharśanīyasya | bharśanīyayoḥ | bharśanīyānām |
Locative | bharśanīye | bharśanīyayoḥ | bharśanīyeṣu |