Declension table of ?bharśitavyā

Deva

FeminineSingularDualPlural
Nominativebharśitavyā bharśitavye bharśitavyāḥ
Vocativebharśitavye bharśitavye bharśitavyāḥ
Accusativebharśitavyām bharśitavye bharśitavyāḥ
Instrumentalbharśitavyayā bharśitavyābhyām bharśitavyābhiḥ
Dativebharśitavyāyai bharśitavyābhyām bharśitavyābhyaḥ
Ablativebharśitavyāyāḥ bharśitavyābhyām bharśitavyābhyaḥ
Genitivebharśitavyāyāḥ bharśitavyayoḥ bharśitavyānām
Locativebharśitavyāyām bharśitavyayoḥ bharśitavyāsu

Adverb -bharśitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria