Declension table of ?babhṛśāna

Deva

MasculineSingularDualPlural
Nominativebabhṛśānaḥ babhṛśānau babhṛśānāḥ
Vocativebabhṛśāna babhṛśānau babhṛśānāḥ
Accusativebabhṛśānam babhṛśānau babhṛśānān
Instrumentalbabhṛśānena babhṛśānābhyām babhṛśānaiḥ babhṛśānebhiḥ
Dativebabhṛśānāya babhṛśānābhyām babhṛśānebhyaḥ
Ablativebabhṛśānāt babhṛśānābhyām babhṛśānebhyaḥ
Genitivebabhṛśānasya babhṛśānayoḥ babhṛśānānām
Locativebabhṛśāne babhṛśānayoḥ babhṛśāneṣu

Compound babhṛśāna -

Adverb -babhṛśānam -babhṛśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria