Declension table of ?babhṛśānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | babhṛśānaḥ | babhṛśānau | babhṛśānāḥ |
Vocative | babhṛśāna | babhṛśānau | babhṛśānāḥ |
Accusative | babhṛśānam | babhṛśānau | babhṛśānān |
Instrumental | babhṛśānena | babhṛśānābhyām | babhṛśānaiḥ babhṛśānebhiḥ |
Dative | babhṛśānāya | babhṛśānābhyām | babhṛśānebhyaḥ |
Ablative | babhṛśānāt | babhṛśānābhyām | babhṛśānebhyaḥ |
Genitive | babhṛśānasya | babhṛśānayoḥ | babhṛśānānām |
Locative | babhṛśāne | babhṛśānayoḥ | babhṛśāneṣu |