Declension table of ?bharśanīyā

Deva

FeminineSingularDualPlural
Nominativebharśanīyā bharśanīye bharśanīyāḥ
Vocativebharśanīye bharśanīye bharśanīyāḥ
Accusativebharśanīyām bharśanīye bharśanīyāḥ
Instrumentalbharśanīyayā bharśanīyābhyām bharśanīyābhiḥ
Dativebharśanīyāyai bharśanīyābhyām bharśanīyābhyaḥ
Ablativebharśanīyāyāḥ bharśanīyābhyām bharśanīyābhyaḥ
Genitivebharśanīyāyāḥ bharśanīyayoḥ bharśanīyānām
Locativebharśanīyāyām bharśanīyayoḥ bharśanīyāsu

Adverb -bharśanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria