Declension table of ?bharśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebharśiṣyamāṇā bharśiṣyamāṇe bharśiṣyamāṇāḥ
Vocativebharśiṣyamāṇe bharśiṣyamāṇe bharśiṣyamāṇāḥ
Accusativebharśiṣyamāṇām bharśiṣyamāṇe bharśiṣyamāṇāḥ
Instrumentalbharśiṣyamāṇayā bharśiṣyamāṇābhyām bharśiṣyamāṇābhiḥ
Dativebharśiṣyamāṇāyai bharśiṣyamāṇābhyām bharśiṣyamāṇābhyaḥ
Ablativebharśiṣyamāṇāyāḥ bharśiṣyamāṇābhyām bharśiṣyamāṇābhyaḥ
Genitivebharśiṣyamāṇāyāḥ bharśiṣyamāṇayoḥ bharśiṣyamāṇānām
Locativebharśiṣyamāṇāyām bharśiṣyamāṇayoḥ bharśiṣyamāṇāsu

Adverb -bharśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria