Declension table of ?babhṛśvas

Deva

MasculineSingularDualPlural
Nominativebabhṛśvān babhṛśvāṃsau babhṛśvāṃsaḥ
Vocativebabhṛśvan babhṛśvāṃsau babhṛśvāṃsaḥ
Accusativebabhṛśvāṃsam babhṛśvāṃsau babhṛśuṣaḥ
Instrumentalbabhṛśuṣā babhṛśvadbhyām babhṛśvadbhiḥ
Dativebabhṛśuṣe babhṛśvadbhyām babhṛśvadbhyaḥ
Ablativebabhṛśuṣaḥ babhṛśvadbhyām babhṛśvadbhyaḥ
Genitivebabhṛśuṣaḥ babhṛśuṣoḥ babhṛśuṣām
Locativebabhṛśuṣi babhṛśuṣoḥ babhṛśvatsu

Compound babhṛśvat -

Adverb -babhṛśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria