Declension table of ?babhṛśvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | babhṛśvat | babhṛśuṣī | babhṛśvāṃsi |
Vocative | babhṛśvat | babhṛśuṣī | babhṛśvāṃsi |
Accusative | babhṛśvat | babhṛśuṣī | babhṛśvāṃsi |
Instrumental | babhṛśuṣā | babhṛśvadbhyām | babhṛśvadbhiḥ |
Dative | babhṛśuṣe | babhṛśvadbhyām | babhṛśvadbhyaḥ |
Ablative | babhṛśuṣaḥ | babhṛśvadbhyām | babhṛśvadbhyaḥ |
Genitive | babhṛśuṣaḥ | babhṛśuṣoḥ | babhṛśuṣām |
Locative | babhṛśuṣi | babhṛśuṣoḥ | babhṛśvatsu |