Declension table of ?bhṛśamāna

Deva

NeuterSingularDualPlural
Nominativebhṛśamānam bhṛśamāne bhṛśamānāni
Vocativebhṛśamāna bhṛśamāne bhṛśamānāni
Accusativebhṛśamānam bhṛśamāne bhṛśamānāni
Instrumentalbhṛśamānena bhṛśamānābhyām bhṛśamānaiḥ
Dativebhṛśamānāya bhṛśamānābhyām bhṛśamānebhyaḥ
Ablativebhṛśamānāt bhṛśamānābhyām bhṛśamānebhyaḥ
Genitivebhṛśamānasya bhṛśamānayoḥ bhṛśamānānām
Locativebhṛśamāne bhṛśamānayoḥ bhṛśamāneṣu

Compound bhṛśamāna -

Adverb -bhṛśamānam -bhṛśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria