Declension table of bhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativebhṛṣṭaḥ bhṛṣṭau bhṛṣṭāḥ
Vocativebhṛṣṭa bhṛṣṭau bhṛṣṭāḥ
Accusativebhṛṣṭam bhṛṣṭau bhṛṣṭān
Instrumentalbhṛṣṭena bhṛṣṭābhyām bhṛṣṭaiḥ bhṛṣṭebhiḥ
Dativebhṛṣṭāya bhṛṣṭābhyām bhṛṣṭebhyaḥ
Ablativebhṛṣṭāt bhṛṣṭābhyām bhṛṣṭebhyaḥ
Genitivebhṛṣṭasya bhṛṣṭayoḥ bhṛṣṭānām
Locativebhṛṣṭe bhṛṣṭayoḥ bhṛṣṭeṣu

Compound bhṛṣṭa -

Adverb -bhṛṣṭam -bhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria