Declension table of ?bhṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativebhṛṣṭavān bhṛṣṭavantau bhṛṣṭavantaḥ
Vocativebhṛṣṭavan bhṛṣṭavantau bhṛṣṭavantaḥ
Accusativebhṛṣṭavantam bhṛṣṭavantau bhṛṣṭavataḥ
Instrumentalbhṛṣṭavatā bhṛṣṭavadbhyām bhṛṣṭavadbhiḥ
Dativebhṛṣṭavate bhṛṣṭavadbhyām bhṛṣṭavadbhyaḥ
Ablativebhṛṣṭavataḥ bhṛṣṭavadbhyām bhṛṣṭavadbhyaḥ
Genitivebhṛṣṭavataḥ bhṛṣṭavatoḥ bhṛṣṭavatām
Locativebhṛṣṭavati bhṛṣṭavatoḥ bhṛṣṭavatsu

Compound bhṛṣṭavat -

Adverb -bhṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria