Declension table of ?bharśanīya

Deva

NeuterSingularDualPlural
Nominativebharśanīyam bharśanīye bharśanīyāni
Vocativebharśanīya bharśanīye bharśanīyāni
Accusativebharśanīyam bharśanīye bharśanīyāni
Instrumentalbharśanīyena bharśanīyābhyām bharśanīyaiḥ
Dativebharśanīyāya bharśanīyābhyām bharśanīyebhyaḥ
Ablativebharśanīyāt bharśanīyābhyām bharśanīyebhyaḥ
Genitivebharśanīyasya bharśanīyayoḥ bharśanīyānām
Locativebharśanīye bharśanīyayoḥ bharśanīyeṣu

Compound bharśanīya -

Adverb -bharśanīyam -bharśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria