Declension table of ?bharśitavya

Deva

NeuterSingularDualPlural
Nominativebharśitavyam bharśitavye bharśitavyāni
Vocativebharśitavya bharśitavye bharśitavyāni
Accusativebharśitavyam bharśitavye bharśitavyāni
Instrumentalbharśitavyena bharśitavyābhyām bharśitavyaiḥ
Dativebharśitavyāya bharśitavyābhyām bharśitavyebhyaḥ
Ablativebharśitavyāt bharśitavyābhyām bharśitavyebhyaḥ
Genitivebharśitavyasya bharśitavyayoḥ bharśitavyānām
Locativebharśitavye bharśitavyayoḥ bharśitavyeṣu

Compound bharśitavya -

Adverb -bharśitavyam -bharśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria