Declension table of ?bharśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebharśiṣyamāṇam bharśiṣyamāṇe bharśiṣyamāṇāni
Vocativebharśiṣyamāṇa bharśiṣyamāṇe bharśiṣyamāṇāni
Accusativebharśiṣyamāṇam bharśiṣyamāṇe bharśiṣyamāṇāni
Instrumentalbharśiṣyamāṇena bharśiṣyamāṇābhyām bharśiṣyamāṇaiḥ
Dativebharśiṣyamāṇāya bharśiṣyamāṇābhyām bharśiṣyamāṇebhyaḥ
Ablativebharśiṣyamāṇāt bharśiṣyamāṇābhyām bharśiṣyamāṇebhyaḥ
Genitivebharśiṣyamāṇasya bharśiṣyamāṇayoḥ bharśiṣyamāṇānām
Locativebharśiṣyamāṇe bharśiṣyamāṇayoḥ bharśiṣyamāṇeṣu

Compound bharśiṣyamāṇa -

Adverb -bharśiṣyamāṇam -bharśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria