Declension table of ?bhṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativebhṛṣṭavatī bhṛṣṭavatyau bhṛṣṭavatyaḥ
Vocativebhṛṣṭavati bhṛṣṭavatyau bhṛṣṭavatyaḥ
Accusativebhṛṣṭavatīm bhṛṣṭavatyau bhṛṣṭavatīḥ
Instrumentalbhṛṣṭavatyā bhṛṣṭavatībhyām bhṛṣṭavatībhiḥ
Dativebhṛṣṭavatyai bhṛṣṭavatībhyām bhṛṣṭavatībhyaḥ
Ablativebhṛṣṭavatyāḥ bhṛṣṭavatībhyām bhṛṣṭavatībhyaḥ
Genitivebhṛṣṭavatyāḥ bhṛṣṭavatyoḥ bhṛṣṭavatīnām
Locativebhṛṣṭavatyām bhṛṣṭavatyoḥ bhṛṣṭavatīṣu

Compound bhṛṣṭavati - bhṛṣṭavatī -

Adverb -bhṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria