Declension table of ?bharśitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bharśitavyaḥ | bharśitavyau | bharśitavyāḥ |
Vocative | bharśitavya | bharśitavyau | bharśitavyāḥ |
Accusative | bharśitavyam | bharśitavyau | bharśitavyān |
Instrumental | bharśitavyena | bharśitavyābhyām | bharśitavyaiḥ bharśitavyebhiḥ |
Dative | bharśitavyāya | bharśitavyābhyām | bharśitavyebhyaḥ |
Ablative | bharśitavyāt | bharśitavyābhyām | bharśitavyebhyaḥ |
Genitive | bharśitavyasya | bharśitavyayoḥ | bharśitavyānām |
Locative | bharśitavye | bharśitavyayoḥ | bharśitavyeṣu |