Declension table of ?bharśitavya

Deva

MasculineSingularDualPlural
Nominativebharśitavyaḥ bharśitavyau bharśitavyāḥ
Vocativebharśitavya bharśitavyau bharśitavyāḥ
Accusativebharśitavyam bharśitavyau bharśitavyān
Instrumentalbharśitavyena bharśitavyābhyām bharśitavyaiḥ bharśitavyebhiḥ
Dativebharśitavyāya bharśitavyābhyām bharśitavyebhyaḥ
Ablativebharśitavyāt bharśitavyābhyām bharśitavyebhyaḥ
Genitivebharśitavyasya bharśitavyayoḥ bharśitavyānām
Locativebharśitavye bharśitavyayoḥ bharśitavyeṣu

Compound bharśitavya -

Adverb -bharśitavyam -bharśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria