Declension table of ?babhṛśānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | babhṛśānam | babhṛśāne | babhṛśānāni |
Vocative | babhṛśāna | babhṛśāne | babhṛśānāni |
Accusative | babhṛśānam | babhṛśāne | babhṛśānāni |
Instrumental | babhṛśānena | babhṛśānābhyām | babhṛśānaiḥ |
Dative | babhṛśānāya | babhṛśānābhyām | babhṛśānebhyaḥ |
Ablative | babhṛśānāt | babhṛśānābhyām | babhṛśānebhyaḥ |
Genitive | babhṛśānasya | babhṛśānayoḥ | babhṛśānānām |
Locative | babhṛśāne | babhṛśānayoḥ | babhṛśāneṣu |