Conjugation tables of ?bṛṃh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbṛṃhāmi bṛṃhāvaḥ bṛṃhāmaḥ
Secondbṛṃhasi bṛṃhathaḥ bṛṃhatha
Thirdbṛṃhati bṛṃhataḥ bṛṃhanti


MiddleSingularDualPlural
Firstbṛṃhe bṛṃhāvahe bṛṃhāmahe
Secondbṛṃhase bṛṃhethe bṛṃhadhve
Thirdbṛṃhate bṛṃhete bṛṃhante


PassiveSingularDualPlural
Firstbṛṃhye bṛṃhyāvahe bṛṃhyāmahe
Secondbṛṃhyase bṛṃhyethe bṛṃhyadhve
Thirdbṛṃhyate bṛṃhyete bṛṃhyante


Imperfect

ActiveSingularDualPlural
Firstabṛṃham abṛṃhāva abṛṃhāma
Secondabṛṃhaḥ abṛṃhatam abṛṃhata
Thirdabṛṃhat abṛṃhatām abṛṃhan


MiddleSingularDualPlural
Firstabṛṃhe abṛṃhāvahi abṛṃhāmahi
Secondabṛṃhathāḥ abṛṃhethām abṛṃhadhvam
Thirdabṛṃhata abṛṃhetām abṛṃhanta


PassiveSingularDualPlural
Firstabṛṃhye abṛṃhyāvahi abṛṃhyāmahi
Secondabṛṃhyathāḥ abṛṃhyethām abṛṃhyadhvam
Thirdabṛṃhyata abṛṃhyetām abṛṃhyanta


Optative

ActiveSingularDualPlural
Firstbṛṃheyam bṛṃheva bṛṃhema
Secondbṛṃheḥ bṛṃhetam bṛṃheta
Thirdbṛṃhet bṛṃhetām bṛṃheyuḥ


MiddleSingularDualPlural
Firstbṛṃheya bṛṃhevahi bṛṃhemahi
Secondbṛṃhethāḥ bṛṃheyāthām bṛṃhedhvam
Thirdbṛṃheta bṛṃheyātām bṛṃheran


PassiveSingularDualPlural
Firstbṛṃhyeya bṛṃhyevahi bṛṃhyemahi
Secondbṛṃhyethāḥ bṛṃhyeyāthām bṛṃhyedhvam
Thirdbṛṃhyeta bṛṃhyeyātām bṛṃhyeran


Imperative

ActiveSingularDualPlural
Firstbṛṃhāṇi bṛṃhāva bṛṃhāma
Secondbṛṃha bṛṃhatam bṛṃhata
Thirdbṛṃhatu bṛṃhatām bṛṃhantu


MiddleSingularDualPlural
Firstbṛṃhai bṛṃhāvahai bṛṃhāmahai
Secondbṛṃhasva bṛṃhethām bṛṃhadhvam
Thirdbṛṃhatām bṛṃhetām bṛṃhantām


PassiveSingularDualPlural
Firstbṛṃhyai bṛṃhyāvahai bṛṃhyāmahai
Secondbṛṃhyasva bṛṃhyethām bṛṃhyadhvam
Thirdbṛṃhyatām bṛṃhyetām bṛṃhyantām


Future

ActiveSingularDualPlural
Firstbṛṃhiṣyāmi bṛṃhiṣyāvaḥ bṛṃhiṣyāmaḥ
Secondbṛṃhiṣyasi bṛṃhiṣyathaḥ bṛṃhiṣyatha
Thirdbṛṃhiṣyati bṛṃhiṣyataḥ bṛṃhiṣyanti


MiddleSingularDualPlural
Firstbṛṃhiṣye bṛṃhiṣyāvahe bṛṃhiṣyāmahe
Secondbṛṃhiṣyase bṛṃhiṣyethe bṛṃhiṣyadhve
Thirdbṛṃhiṣyate bṛṃhiṣyete bṛṃhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbṛṃhitāsmi bṛṃhitāsvaḥ bṛṃhitāsmaḥ
Secondbṛṃhitāsi bṛṃhitāsthaḥ bṛṃhitāstha
Thirdbṛṃhitā bṛṃhitārau bṛṃhitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabṛṃha babṛṃhiva babṛṃhima
Secondbabṛṃhitha babṛṃhathuḥ babṛṃha
Thirdbabṛṃha babṛṃhatuḥ babṛṃhuḥ


MiddleSingularDualPlural
Firstbabṛṃhe babṛṃhivahe babṛṃhimahe
Secondbabṛṃhiṣe babṛṃhāthe babṛṃhidhve
Thirdbabṛṃhe babṛṃhāte babṛṃhire


Benedictive

ActiveSingularDualPlural
Firstbṛṃhyāsam bṛṃhyāsva bṛṃhyāsma
Secondbṛṃhyāḥ bṛṃhyāstam bṛṃhyāsta
Thirdbṛṃhyāt bṛṃhyāstām bṛṃhyāsuḥ

Participles

Past Passive Participle
bṛṃhita m. n. bṛṃhitā f.

Past Active Participle
bṛṃhitavat m. n. bṛṃhitavatī f.

Present Active Participle
bṛṃhat m. n. bṛṃhantī f.

Present Middle Participle
bṛṃhamāṇa m. n. bṛṃhamāṇā f.

Present Passive Participle
bṛṃhyamāṇa m. n. bṛṃhyamāṇā f.

Future Active Participle
bṛṃhiṣyat m. n. bṛṃhiṣyantī f.

Future Middle Participle
bṛṃhiṣyamāṇa m. n. bṛṃhiṣyamāṇā f.

Future Passive Participle
bṛṃhitavya m. n. bṛṃhitavyā f.

Future Passive Participle
bṛṃhya m. n. bṛṃhyā f.

Future Passive Participle
bṛṃhaṇīya m. n. bṛṃhaṇīyā f.

Perfect Active Participle
babṛṃhvas m. n. babṛṃhuṣī f.

Perfect Middle Participle
babṛṃhāṇa m. n. babṛṃhāṇā f.

Indeclinable forms

Infinitive
bṛṃhitum

Absolutive
bṛṃhitvā

Absolutive
-bṛṃhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria