Declension table of ?bṛṃhamāṇa

Deva

NeuterSingularDualPlural
Nominativebṛṃhamāṇam bṛṃhamāṇe bṛṃhamāṇāni
Vocativebṛṃhamāṇa bṛṃhamāṇe bṛṃhamāṇāni
Accusativebṛṃhamāṇam bṛṃhamāṇe bṛṃhamāṇāni
Instrumentalbṛṃhamāṇena bṛṃhamāṇābhyām bṛṃhamāṇaiḥ
Dativebṛṃhamāṇāya bṛṃhamāṇābhyām bṛṃhamāṇebhyaḥ
Ablativebṛṃhamāṇāt bṛṃhamāṇābhyām bṛṃhamāṇebhyaḥ
Genitivebṛṃhamāṇasya bṛṃhamāṇayoḥ bṛṃhamāṇānām
Locativebṛṃhamāṇe bṛṃhamāṇayoḥ bṛṃhamāṇeṣu

Compound bṛṃhamāṇa -

Adverb -bṛṃhamāṇam -bṛṃhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria