Declension table of ?bṛṃhitavat

Deva

MasculineSingularDualPlural
Nominativebṛṃhitavān bṛṃhitavantau bṛṃhitavantaḥ
Vocativebṛṃhitavan bṛṃhitavantau bṛṃhitavantaḥ
Accusativebṛṃhitavantam bṛṃhitavantau bṛṃhitavataḥ
Instrumentalbṛṃhitavatā bṛṃhitavadbhyām bṛṃhitavadbhiḥ
Dativebṛṃhitavate bṛṃhitavadbhyām bṛṃhitavadbhyaḥ
Ablativebṛṃhitavataḥ bṛṃhitavadbhyām bṛṃhitavadbhyaḥ
Genitivebṛṃhitavataḥ bṛṃhitavatoḥ bṛṃhitavatām
Locativebṛṃhitavati bṛṃhitavatoḥ bṛṃhitavatsu

Compound bṛṃhitavat -

Adverb -bṛṃhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria