Declension table of ?bṛṃhat

Deva

MasculineSingularDualPlural
Nominativebṛṃhan bṛṃhantau bṛṃhantaḥ
Vocativebṛṃhan bṛṃhantau bṛṃhantaḥ
Accusativebṛṃhantam bṛṃhantau bṛṃhataḥ
Instrumentalbṛṃhatā bṛṃhadbhyām bṛṃhadbhiḥ
Dativebṛṃhate bṛṃhadbhyām bṛṃhadbhyaḥ
Ablativebṛṃhataḥ bṛṃhadbhyām bṛṃhadbhyaḥ
Genitivebṛṃhataḥ bṛṃhatoḥ bṛṃhatām
Locativebṛṃhati bṛṃhatoḥ bṛṃhatsu

Compound bṛṃhat -

Adverb -bṛṃhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria