Declension table of ?bṛṃhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebṛṃhiṣyamāṇā bṛṃhiṣyamāṇe bṛṃhiṣyamāṇāḥ
Vocativebṛṃhiṣyamāṇe bṛṃhiṣyamāṇe bṛṃhiṣyamāṇāḥ
Accusativebṛṃhiṣyamāṇām bṛṃhiṣyamāṇe bṛṃhiṣyamāṇāḥ
Instrumentalbṛṃhiṣyamāṇayā bṛṃhiṣyamāṇābhyām bṛṃhiṣyamāṇābhiḥ
Dativebṛṃhiṣyamāṇāyai bṛṃhiṣyamāṇābhyām bṛṃhiṣyamāṇābhyaḥ
Ablativebṛṃhiṣyamāṇāyāḥ bṛṃhiṣyamāṇābhyām bṛṃhiṣyamāṇābhyaḥ
Genitivebṛṃhiṣyamāṇāyāḥ bṛṃhiṣyamāṇayoḥ bṛṃhiṣyamāṇānām
Locativebṛṃhiṣyamāṇāyām bṛṃhiṣyamāṇayoḥ bṛṃhiṣyamāṇāsu

Adverb -bṛṃhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria