तिङन्तावली ?बृंह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबृंहति बृंहतः बृंहन्ति
मध्यमबृंहसि बृंहथः बृंहथ
उत्तमबृंहामि बृंहावः बृंहामः


आत्मनेपदेएकद्विबहु
प्रथमबृंहते बृंहेते बृंहन्ते
मध्यमबृंहसे बृंहेथे बृंहध्वे
उत्तमबृंहे बृंहावहे बृंहामहे


कर्मणिएकद्विबहु
प्रथमबृंह्यते बृंह्येते बृंह्यन्ते
मध्यमबृंह्यसे बृंह्येथे बृंह्यध्वे
उत्तमबृंह्ये बृंह्यावहे बृंह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबृंहत् अबृंहताम् अबृंहन्
मध्यमअबृंहः अबृंहतम् अबृंहत
उत्तमअबृंहम् अबृंहाव अबृंहाम


आत्मनेपदेएकद्विबहु
प्रथमअबृंहत अबृंहेताम् अबृंहन्त
मध्यमअबृंहथाः अबृंहेथाम् अबृंहध्वम्
उत्तमअबृंहे अबृंहावहि अबृंहामहि


कर्मणिएकद्विबहु
प्रथमअबृंह्यत अबृंह्येताम् अबृंह्यन्त
मध्यमअबृंह्यथाः अबृंह्येथाम् अबृंह्यध्वम्
उत्तमअबृंह्ये अबृंह्यावहि अबृंह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबृंहेत् बृंहेताम् बृंहेयुः
मध्यमबृंहेः बृंहेतम् बृंहेत
उत्तमबृंहेयम् बृंहेव बृंहेम


आत्मनेपदेएकद्विबहु
प्रथमबृंहेत बृंहेयाताम् बृंहेरन्
मध्यमबृंहेथाः बृंहेयाथाम् बृंहेध्वम्
उत्तमबृंहेय बृंहेवहि बृंहेमहि


कर्मणिएकद्विबहु
प्रथमबृंह्येत बृंह्येयाताम् बृंह्येरन्
मध्यमबृंह्येथाः बृंह्येयाथाम् बृंह्येध्वम्
उत्तमबृंह्येय बृंह्येवहि बृंह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबृंहतु बृंहताम् बृंहन्तु
मध्यमबृंह बृंहतम् बृंहत
उत्तमबृंहाणि बृंहाव बृंहाम


आत्मनेपदेएकद्विबहु
प्रथमबृंहताम् बृंहेताम् बृंहन्ताम्
मध्यमबृंहस्व बृंहेथाम् बृंहध्वम्
उत्तमबृंहै बृंहावहै बृंहामहै


कर्मणिएकद्विबहु
प्रथमबृंह्यताम् बृंह्येताम् बृंह्यन्ताम्
मध्यमबृंह्यस्व बृंह्येथाम् बृंह्यध्वम्
उत्तमबृंह्यै बृंह्यावहै बृंह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबृंहिष्यति बृंहिष्यतः बृंहिष्यन्ति
मध्यमबृंहिष्यसि बृंहिष्यथः बृंहिष्यथ
उत्तमबृंहिष्यामि बृंहिष्यावः बृंहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबृंहिष्यते बृंहिष्येते बृंहिष्यन्ते
मध्यमबृंहिष्यसे बृंहिष्येथे बृंहिष्यध्वे
उत्तमबृंहिष्ये बृंहिष्यावहे बृंहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबृंहिता बृंहितारौ बृंहितारः
मध्यमबृंहितासि बृंहितास्थः बृंहितास्थ
उत्तमबृंहितास्मि बृंहितास्वः बृंहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबृंह बबृंहतुः बबृंहुः
मध्यमबबृंहिथ बबृंहथुः बबृंह
उत्तमबबृंह बबृंहिव बबृंहिम


आत्मनेपदेएकद्विबहु
प्रथमबबृंहे बबृंहाते बबृंहिरे
मध्यमबबृंहिषे बबृंहाथे बबृंहिध्वे
उत्तमबबृंहे बबृंहिवहे बबृंहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबृंह्यात् बृंह्यास्ताम् बृंह्यासुः
मध्यमबृंह्याः बृंह्यास्तम् बृंह्यास्त
उत्तमबृंह्यासम् बृंह्यास्व बृंह्यास्म

कृदन्त

क्त
बृंहित m. n. बृंहिता f.

क्तवतु
बृंहितवत् m. n. बृंहितवती f.

शतृ
बृंहत् m. n. बृंहन्ती f.

शानच्
बृंहमाण m. n. बृंहमाणा f.

शानच् कर्मणि
बृंह्यमाण m. n. बृंह्यमाणा f.

लुडादेश पर
बृंहिष्यत् m. n. बृंहिष्यन्ती f.

लुडादेश आत्म
बृंहिष्यमाण m. n. बृंहिष्यमाणा f.

तव्य
बृंहितव्य m. n. बृंहितव्या f.

यत्
बृंह्य m. n. बृंह्या f.

अनीयर्
बृंहणीय m. n. बृंहणीया f.

लिडादेश पर
बबृंह्वस् m. n. बबृंहुषी f.

लिडादेश आत्म
बबृंहाण m. n. बबृंहाणा f.

अव्यय

तुमुन्
बृंहितुम्

क्त्वा
बृंहित्वा

ल्यप्
॰बृंह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria