Declension table of bṛṃhita

Deva

NeuterSingularDualPlural
Nominativebṛṃhitam bṛṃhite bṛṃhitāni
Vocativebṛṃhita bṛṃhite bṛṃhitāni
Accusativebṛṃhitam bṛṃhite bṛṃhitāni
Instrumentalbṛṃhitena bṛṃhitābhyām bṛṃhitaiḥ
Dativebṛṃhitāya bṛṃhitābhyām bṛṃhitebhyaḥ
Ablativebṛṃhitāt bṛṃhitābhyām bṛṃhitebhyaḥ
Genitivebṛṃhitasya bṛṃhitayoḥ bṛṃhitānām
Locativebṛṃhite bṛṃhitayoḥ bṛṃhiteṣu

Compound bṛṃhita -

Adverb -bṛṃhitam -bṛṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria