Declension table of ?bṛṃhitavat

Deva

NeuterSingularDualPlural
Nominativebṛṃhitavat bṛṃhitavantī bṛṃhitavatī bṛṃhitavanti
Vocativebṛṃhitavat bṛṃhitavantī bṛṃhitavatī bṛṃhitavanti
Accusativebṛṃhitavat bṛṃhitavantī bṛṃhitavatī bṛṃhitavanti
Instrumentalbṛṃhitavatā bṛṃhitavadbhyām bṛṃhitavadbhiḥ
Dativebṛṃhitavate bṛṃhitavadbhyām bṛṃhitavadbhyaḥ
Ablativebṛṃhitavataḥ bṛṃhitavadbhyām bṛṃhitavadbhyaḥ
Genitivebṛṃhitavataḥ bṛṃhitavatoḥ bṛṃhitavatām
Locativebṛṃhitavati bṛṃhitavatoḥ bṛṃhitavatsu

Adverb -bṛṃhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria