Declension table of ?bṛṃhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebṛṃhiṣyamāṇam bṛṃhiṣyamāṇe bṛṃhiṣyamāṇāni
Vocativebṛṃhiṣyamāṇa bṛṃhiṣyamāṇe bṛṃhiṣyamāṇāni
Accusativebṛṃhiṣyamāṇam bṛṃhiṣyamāṇe bṛṃhiṣyamāṇāni
Instrumentalbṛṃhiṣyamāṇena bṛṃhiṣyamāṇābhyām bṛṃhiṣyamāṇaiḥ
Dativebṛṃhiṣyamāṇāya bṛṃhiṣyamāṇābhyām bṛṃhiṣyamāṇebhyaḥ
Ablativebṛṃhiṣyamāṇāt bṛṃhiṣyamāṇābhyām bṛṃhiṣyamāṇebhyaḥ
Genitivebṛṃhiṣyamāṇasya bṛṃhiṣyamāṇayoḥ bṛṃhiṣyamāṇānām
Locativebṛṃhiṣyamāṇe bṛṃhiṣyamāṇayoḥ bṛṃhiṣyamāṇeṣu

Compound bṛṃhiṣyamāṇa -

Adverb -bṛṃhiṣyamāṇam -bṛṃhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria