Declension table of ?bṛṃhaṇīya

Deva

NeuterSingularDualPlural
Nominativebṛṃhaṇīyam bṛṃhaṇīye bṛṃhaṇīyāni
Vocativebṛṃhaṇīya bṛṃhaṇīye bṛṃhaṇīyāni
Accusativebṛṃhaṇīyam bṛṃhaṇīye bṛṃhaṇīyāni
Instrumentalbṛṃhaṇīyena bṛṃhaṇīyābhyām bṛṃhaṇīyaiḥ
Dativebṛṃhaṇīyāya bṛṃhaṇīyābhyām bṛṃhaṇīyebhyaḥ
Ablativebṛṃhaṇīyāt bṛṃhaṇīyābhyām bṛṃhaṇīyebhyaḥ
Genitivebṛṃhaṇīyasya bṛṃhaṇīyayoḥ bṛṃhaṇīyānām
Locativebṛṃhaṇīye bṛṃhaṇīyayoḥ bṛṃhaṇīyeṣu

Compound bṛṃhaṇīya -

Adverb -bṛṃhaṇīyam -bṛṃhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria