Declension table of ?babṛṃhāṇa

Deva

NeuterSingularDualPlural
Nominativebabṛṃhāṇam babṛṃhāṇe babṛṃhāṇāni
Vocativebabṛṃhāṇa babṛṃhāṇe babṛṃhāṇāni
Accusativebabṛṃhāṇam babṛṃhāṇe babṛṃhāṇāni
Instrumentalbabṛṃhāṇena babṛṃhāṇābhyām babṛṃhāṇaiḥ
Dativebabṛṃhāṇāya babṛṃhāṇābhyām babṛṃhāṇebhyaḥ
Ablativebabṛṃhāṇāt babṛṃhāṇābhyām babṛṃhāṇebhyaḥ
Genitivebabṛṃhāṇasya babṛṃhāṇayoḥ babṛṃhāṇānām
Locativebabṛṃhāṇe babṛṃhāṇayoḥ babṛṃhāṇeṣu

Compound babṛṃhāṇa -

Adverb -babṛṃhāṇam -babṛṃhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria