Declension table of ?babṛṃhāṇa

Deva

MasculineSingularDualPlural
Nominativebabṛṃhāṇaḥ babṛṃhāṇau babṛṃhāṇāḥ
Vocativebabṛṃhāṇa babṛṃhāṇau babṛṃhāṇāḥ
Accusativebabṛṃhāṇam babṛṃhāṇau babṛṃhāṇān
Instrumentalbabṛṃhāṇena babṛṃhāṇābhyām babṛṃhāṇaiḥ babṛṃhāṇebhiḥ
Dativebabṛṃhāṇāya babṛṃhāṇābhyām babṛṃhāṇebhyaḥ
Ablativebabṛṃhāṇāt babṛṃhāṇābhyām babṛṃhāṇebhyaḥ
Genitivebabṛṃhāṇasya babṛṃhāṇayoḥ babṛṃhāṇānām
Locativebabṛṃhāṇe babṛṃhāṇayoḥ babṛṃhāṇeṣu

Compound babṛṃhāṇa -

Adverb -babṛṃhāṇam -babṛṃhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria