Declension table of ?bṛṃhat

Deva

NeuterSingularDualPlural
Nominativebṛṃhat bṛṃhantī bṛṃhatī bṛṃhanti
Vocativebṛṃhat bṛṃhantī bṛṃhatī bṛṃhanti
Accusativebṛṃhat bṛṃhantī bṛṃhatī bṛṃhanti
Instrumentalbṛṃhatā bṛṃhadbhyām bṛṃhadbhiḥ
Dativebṛṃhate bṛṃhadbhyām bṛṃhadbhyaḥ
Ablativebṛṃhataḥ bṛṃhadbhyām bṛṃhadbhyaḥ
Genitivebṛṃhataḥ bṛṃhatoḥ bṛṃhatām
Locativebṛṃhati bṛṃhatoḥ bṛṃhatsu

Adverb -bṛṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria