Declension table of ?bṛṃhiṣyat

Deva

MasculineSingularDualPlural
Nominativebṛṃhiṣyan bṛṃhiṣyantau bṛṃhiṣyantaḥ
Vocativebṛṃhiṣyan bṛṃhiṣyantau bṛṃhiṣyantaḥ
Accusativebṛṃhiṣyantam bṛṃhiṣyantau bṛṃhiṣyataḥ
Instrumentalbṛṃhiṣyatā bṛṃhiṣyadbhyām bṛṃhiṣyadbhiḥ
Dativebṛṃhiṣyate bṛṃhiṣyadbhyām bṛṃhiṣyadbhyaḥ
Ablativebṛṃhiṣyataḥ bṛṃhiṣyadbhyām bṛṃhiṣyadbhyaḥ
Genitivebṛṃhiṣyataḥ bṛṃhiṣyatoḥ bṛṃhiṣyatām
Locativebṛṃhiṣyati bṛṃhiṣyatoḥ bṛṃhiṣyatsu

Compound bṛṃhiṣyat -

Adverb -bṛṃhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria