Declension table of ?bṛṃhitavya

Deva

MasculineSingularDualPlural
Nominativebṛṃhitavyaḥ bṛṃhitavyau bṛṃhitavyāḥ
Vocativebṛṃhitavya bṛṃhitavyau bṛṃhitavyāḥ
Accusativebṛṃhitavyam bṛṃhitavyau bṛṃhitavyān
Instrumentalbṛṃhitavyena bṛṃhitavyābhyām bṛṃhitavyaiḥ bṛṃhitavyebhiḥ
Dativebṛṃhitavyāya bṛṃhitavyābhyām bṛṃhitavyebhyaḥ
Ablativebṛṃhitavyāt bṛṃhitavyābhyām bṛṃhitavyebhyaḥ
Genitivebṛṃhitavyasya bṛṃhitavyayoḥ bṛṃhitavyānām
Locativebṛṃhitavye bṛṃhitavyayoḥ bṛṃhitavyeṣu

Compound bṛṃhitavya -

Adverb -bṛṃhitavyam -bṛṃhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria