Declension table of ?babṛṃhvas

Deva

NeuterSingularDualPlural
Nominativebabṛṃhvat babṛṃhuṣī babṛṃhvāṃsi
Vocativebabṛṃhvat babṛṃhuṣī babṛṃhvāṃsi
Accusativebabṛṃhvat babṛṃhuṣī babṛṃhvāṃsi
Instrumentalbabṛṃhuṣā babṛṃhvadbhyām babṛṃhvadbhiḥ
Dativebabṛṃhuṣe babṛṃhvadbhyām babṛṃhvadbhyaḥ
Ablativebabṛṃhuṣaḥ babṛṃhvadbhyām babṛṃhvadbhyaḥ
Genitivebabṛṃhuṣaḥ babṛṃhuṣoḥ babṛṃhuṣām
Locativebabṛṃhuṣi babṛṃhuṣoḥ babṛṃhvatsu

Compound babṛṃhvat -

Adverb -babṛṃhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria