Declension table of ?bṛṃhantī

Deva

FeminineSingularDualPlural
Nominativebṛṃhantī bṛṃhantyau bṛṃhantyaḥ
Vocativebṛṃhanti bṛṃhantyau bṛṃhantyaḥ
Accusativebṛṃhantīm bṛṃhantyau bṛṃhantīḥ
Instrumentalbṛṃhantyā bṛṃhantībhyām bṛṃhantībhiḥ
Dativebṛṃhantyai bṛṃhantībhyām bṛṃhantībhyaḥ
Ablativebṛṃhantyāḥ bṛṃhantībhyām bṛṃhantībhyaḥ
Genitivebṛṃhantyāḥ bṛṃhantyoḥ bṛṃhantīnām
Locativebṛṃhantyām bṛṃhantyoḥ bṛṃhantīṣu

Compound bṛṃhanti - bṛṃhantī -

Adverb -bṛṃhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria