Declension table of ?bṛṃhitavyā

Deva

FeminineSingularDualPlural
Nominativebṛṃhitavyā bṛṃhitavye bṛṃhitavyāḥ
Vocativebṛṃhitavye bṛṃhitavye bṛṃhitavyāḥ
Accusativebṛṃhitavyām bṛṃhitavye bṛṃhitavyāḥ
Instrumentalbṛṃhitavyayā bṛṃhitavyābhyām bṛṃhitavyābhiḥ
Dativebṛṃhitavyāyai bṛṃhitavyābhyām bṛṃhitavyābhyaḥ
Ablativebṛṃhitavyāyāḥ bṛṃhitavyābhyām bṛṃhitavyābhyaḥ
Genitivebṛṃhitavyāyāḥ bṛṃhitavyayoḥ bṛṃhitavyānām
Locativebṛṃhitavyāyām bṛṃhitavyayoḥ bṛṃhitavyāsu

Adverb -bṛṃhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria