Declension table of ?bṛṃhyamāṇa

Deva

NeuterSingularDualPlural
Nominativebṛṃhyamāṇam bṛṃhyamāṇe bṛṃhyamāṇāni
Vocativebṛṃhyamāṇa bṛṃhyamāṇe bṛṃhyamāṇāni
Accusativebṛṃhyamāṇam bṛṃhyamāṇe bṛṃhyamāṇāni
Instrumentalbṛṃhyamāṇena bṛṃhyamāṇābhyām bṛṃhyamāṇaiḥ
Dativebṛṃhyamāṇāya bṛṃhyamāṇābhyām bṛṃhyamāṇebhyaḥ
Ablativebṛṃhyamāṇāt bṛṃhyamāṇābhyām bṛṃhyamāṇebhyaḥ
Genitivebṛṃhyamāṇasya bṛṃhyamāṇayoḥ bṛṃhyamāṇānām
Locativebṛṃhyamāṇe bṛṃhyamāṇayoḥ bṛṃhyamāṇeṣu

Compound bṛṃhyamāṇa -

Adverb -bṛṃhyamāṇam -bṛṃhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria