Conjugation tables of ?avadih

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstavadehmi avadihvaḥ avadihmaḥ
Secondavadekṣi avadīḍhaḥ avadīḍha
Thirdavadeḍhi avadīḍhaḥ avadihanti


MiddleSingularDualPlural
Firstavadihe avadihvahe avadihmahe
Secondavadikṣe avadihāthe avadīḍhve
Thirdavadīḍhe avadihāte avadihate


PassiveSingularDualPlural
Firstavadihye avadihyāvahe avadihyāmahe
Secondavadihyase avadihyethe avadihyadhve
Thirdavadihyate avadihyete avadihyante


Imperfect

ActiveSingularDualPlural
Firstāvadeham āvadihva āvadihma
Secondāvadheṭ āvadīḍham āvadīḍha
Thirdāvadheṭ āvadīḍhām āvadihan


MiddleSingularDualPlural
Firstāvadihi āvadihvahi āvadihmahi
Secondāvadīḍhāḥ āvadihāthām āvadīḍhvam
Thirdāvadīḍha āvadihātām āvadihata


PassiveSingularDualPlural
Firstāvadihye āvadihyāvahi āvadihyāmahi
Secondāvadihyathāḥ āvadihyethām āvadihyadhvam
Thirdāvadihyata āvadihyetām āvadihyanta


Optative

ActiveSingularDualPlural
Firstavadihyām avadihyāva avadihyāma
Secondavadihyāḥ avadihyātam avadihyāta
Thirdavadihyāt avadihyātām avadihyuḥ


MiddleSingularDualPlural
Firstavadihīya avadihīvahi avadihīmahi
Secondavadihīthāḥ avadihīyāthām avadihīdhvam
Thirdavadihīta avadihīyātām avadihīran


PassiveSingularDualPlural
Firstavadihyeya avadihyevahi avadihyemahi
Secondavadihyethāḥ avadihyeyāthām avadihyedhvam
Thirdavadihyeta avadihyeyātām avadihyeran


Imperative

ActiveSingularDualPlural
Firstavadehāni avadehāva avadehāma
Secondavadīḍhi avadīḍham avadīḍha
Thirdavadeḍhu avadīḍhām avadihantu


MiddleSingularDualPlural
Firstavadehai avadehāvahai avadehāmahai
Secondavadikṣva avadihāthām avadīḍhvam
Thirdavadīḍhām avadihātām avadihatām


PassiveSingularDualPlural
Firstavadihyai avadihyāvahai avadihyāmahai
Secondavadihyasva avadihyethām avadihyadhvam
Thirdavadihyatām avadihyetām avadihyantām


Future

ActiveSingularDualPlural
Firstavadehiṣyāmi avadehiṣyāvaḥ avadehiṣyāmaḥ
Secondavadehiṣyasi avadehiṣyathaḥ avadehiṣyatha
Thirdavadehiṣyati avadehiṣyataḥ avadehiṣyanti


MiddleSingularDualPlural
Firstavadehiṣye avadehiṣyāvahe avadehiṣyāmahe
Secondavadehiṣyase avadehiṣyethe avadehiṣyadhve
Thirdavadehiṣyate avadehiṣyete avadehiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstavadehitāsmi avadehitāsvaḥ avadehitāsmaḥ
Secondavadehitāsi avadehitāsthaḥ avadehitāstha
Thirdavadehitā avadehitārau avadehitāraḥ


Perfect

ActiveSingularDualPlural
Firstanavadeha anavadihiva anavadihima
Secondanavadehitha anavadihathuḥ anavadiha
Thirdanavadeha anavadihatuḥ anavadihuḥ


MiddleSingularDualPlural
Firstanavadihe anavadihivahe anavadihimahe
Secondanavadihiṣe anavadihāthe anavadihidhve
Thirdanavadihe anavadihāte anavadihire


Benedictive

ActiveSingularDualPlural
Firstavadihyāsam avadihyāsva avadihyāsma
Secondavadihyāḥ avadihyāstam avadihyāsta
Thirdavadihyāt avadihyāstām avadihyāsuḥ

Participles

Past Passive Participle
avadīḍha m. n. avadīḍhā f.

Past Active Participle
avadīḍhavat m. n. avadīḍhavatī f.

Present Active Participle
avadihat m. n. avadihatī f.

Present Middle Participle
avadihāna m. n. avadihānā f.

Present Passive Participle
avadihyamāna m. n. avadihyamānā f.

Future Active Participle
avadehiṣyat m. n. avadehiṣyantī f.

Future Middle Participle
avadehiṣyamāṇa m. n. avadehiṣyamāṇā f.

Future Passive Participle
avadehitavya m. n. avadehitavyā f.

Future Passive Participle
avadehya m. n. avadehyā f.

Future Passive Participle
avadehanīya m. n. avadehanīyā f.

Perfect Active Participle
anavadihvas m. n. anavadihuṣī f.

Perfect Middle Participle
anavadihāna m. n. anavadihānā f.

Indeclinable forms

Infinitive
avadehitum

Absolutive
avadīḍhvā

Absolutive
-avadihya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria