Declension table of ?avadīḍhavatī

Deva

FeminineSingularDualPlural
Nominativeavadīḍhavatī avadīḍhavatyau avadīḍhavatyaḥ
Vocativeavadīḍhavati avadīḍhavatyau avadīḍhavatyaḥ
Accusativeavadīḍhavatīm avadīḍhavatyau avadīḍhavatīḥ
Instrumentalavadīḍhavatyā avadīḍhavatībhyām avadīḍhavatībhiḥ
Dativeavadīḍhavatyai avadīḍhavatībhyām avadīḍhavatībhyaḥ
Ablativeavadīḍhavatyāḥ avadīḍhavatībhyām avadīḍhavatībhyaḥ
Genitiveavadīḍhavatyāḥ avadīḍhavatyoḥ avadīḍhavatīnām
Locativeavadīḍhavatyām avadīḍhavatyoḥ avadīḍhavatīṣu

Compound avadīḍhavati - avadīḍhavatī -

Adverb -avadīḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria