Declension table of ?avadehitavyā

Deva

FeminineSingularDualPlural
Nominativeavadehitavyā avadehitavye avadehitavyāḥ
Vocativeavadehitavye avadehitavye avadehitavyāḥ
Accusativeavadehitavyām avadehitavye avadehitavyāḥ
Instrumentalavadehitavyayā avadehitavyābhyām avadehitavyābhiḥ
Dativeavadehitavyāyai avadehitavyābhyām avadehitavyābhyaḥ
Ablativeavadehitavyāyāḥ avadehitavyābhyām avadehitavyābhyaḥ
Genitiveavadehitavyāyāḥ avadehitavyayoḥ avadehitavyānām
Locativeavadehitavyāyām avadehitavyayoḥ avadehitavyāsu

Adverb -avadehitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria