Declension table of ?avadihāna

Deva

MasculineSingularDualPlural
Nominativeavadihānaḥ avadihānau avadihānāḥ
Vocativeavadihāna avadihānau avadihānāḥ
Accusativeavadihānam avadihānau avadihānān
Instrumentalavadihānena avadihānābhyām avadihānaiḥ avadihānebhiḥ
Dativeavadihānāya avadihānābhyām avadihānebhyaḥ
Ablativeavadihānāt avadihānābhyām avadihānebhyaḥ
Genitiveavadihānasya avadihānayoḥ avadihānānām
Locativeavadihāne avadihānayoḥ avadihāneṣu

Compound avadihāna -

Adverb -avadihānam -avadihānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria