Declension table of ?avadehyā

Deva

FeminineSingularDualPlural
Nominativeavadehyā avadehye avadehyāḥ
Vocativeavadehye avadehye avadehyāḥ
Accusativeavadehyām avadehye avadehyāḥ
Instrumentalavadehyayā avadehyābhyām avadehyābhiḥ
Dativeavadehyāyai avadehyābhyām avadehyābhyaḥ
Ablativeavadehyāyāḥ avadehyābhyām avadehyābhyaḥ
Genitiveavadehyāyāḥ avadehyayoḥ avadehyānām
Locativeavadehyāyām avadehyayoḥ avadehyāsu

Adverb -avadehyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria