Declension table of ?avadihatī

Deva

FeminineSingularDualPlural
Nominativeavadihatī avadihatyau avadihatyaḥ
Vocativeavadihati avadihatyau avadihatyaḥ
Accusativeavadihatīm avadihatyau avadihatīḥ
Instrumentalavadihatyā avadihatībhyām avadihatībhiḥ
Dativeavadihatyai avadihatībhyām avadihatībhyaḥ
Ablativeavadihatyāḥ avadihatībhyām avadihatībhyaḥ
Genitiveavadihatyāḥ avadihatyoḥ avadihatīnām
Locativeavadihatyām avadihatyoḥ avadihatīṣu

Compound avadihati - avadihatī -

Adverb -avadihati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria