Declension table of ?avadihāna

Deva

NeuterSingularDualPlural
Nominativeavadihānam avadihāne avadihānāni
Vocativeavadihāna avadihāne avadihānāni
Accusativeavadihānam avadihāne avadihānāni
Instrumentalavadihānena avadihānābhyām avadihānaiḥ
Dativeavadihānāya avadihānābhyām avadihānebhyaḥ
Ablativeavadihānāt avadihānābhyām avadihānebhyaḥ
Genitiveavadihānasya avadihānayoḥ avadihānānām
Locativeavadihāne avadihānayoḥ avadihāneṣu

Compound avadihāna -

Adverb -avadihānam -avadihānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria